NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Monday, August 3, 2020

03rd August 2020 Panchangam

Vedic mobile calendar 

Sri Matre Namaha         Om Dram Dattatreyaya Namaha 

...........................................
 Suroydayam :- 06:47 AM
Suryastamam :- 08:19 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Sravana Masam

Shukla Paksham

Tithi
Purnima — Aug 02 10:59 AM – Aug 03 10:58 AM
Pratipada — Aug 03 10:58 AM – Aug 04 11:25 AM

Indu Vasara 

Nakshatram 
Shravana — Aug 02 08:49 PM – Aug 03 09:41 PM
Dhanishta — Aug 03 09:41 PM – Aug 04 11:00 PM

Yoga
Ayushman — Aug 02 08:09 PM – Aug 03 07:16 PM
Saubhagya — Aug 03 07:16 PM – Aug 04 06:45 PM

Karanams
Bava — Aug 02 10:55 PM – Aug 03 10:58 AM
Balava — Aug 03 10:58 AM – Aug 03 11:08 PM
Kaulava — Aug 03 11:08 PM – Aug 04 11:25 AM


...........................................


Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  08:28 AM – 10:10 AM
Yamaganda Kalam -   11:51 AM – 01:33 PM
Gulika Kalam -   03:14 PM – 04:56 PM
Dur Muhurat 
02:00 PM – 02:54 PM
04:42 PM – 05:36 PM
Varjyam -   01:54 AM – 03:35 AM

Auspicious Times

Abhijit Muhurat —  01:06 PM – 02:00 PM
Amrit Kalam —  Aug 3, 10:54 – 3 12:33
Brahma Muhurat —   05:10 AM – 05:58 AM


==================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
====================


Importance of this day

SRAVANA PURNIMA Rugveda and Yajurveda Upakarma Raksha Bandhanam 



No comments:

Post a Comment