NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Tuesday, August 4, 2020

04th August 2020 Panchangam

Vedic mobile calendar 

Sri Matre Namaha         Om Dram Dattatreyaya Namaha 

...........................................
 Suroydayam :- 06:47 AM 
Suryastamam :- 08:18 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Sravana Masam

Krishna Paksham

Tithi
Padyami —    Aug 03 10:58 AM – Aug 04 11:25 AM
Vidiya —    Aug 04 11:25 AM – Aug 05 12:20 PM

Bhouma Vasara 

Nakshatram 
Dhanishta — Aug 03 09:41 PM – Aug 04 11:00 PM
Shatabhisha — Aug 04 11:00 PM – Aug 06 12:48 AM

Yoga
Saubhagya — Aug 03 07:16 PM – Aug 04 06:45 PM
Sobhana — Aug 04 06:45 PM – Aug 05 06:37 PM

Karanams
Kaulava — Aug 03 11:08 PM – Aug 04 11:25 AM
Taitila — Aug 04 11:25 AM – Aug 04 11:49 PM
Garija — Aug 04 11:49 PM – Aug 05 12:20 PM


...........................................


Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  04:55 PM – 06:36 PM
Yamaganda Kalam -  10:10 AM – 11:51 AM
Gulika Kalam -  01:33 PM – 03:14 PM
Dur Muhurat 
09:29 AM – 10:23 AM
12:30 AM – 01:12 AM
Varjyam -  06:44 AM – 08:27 AM

Auspicious Times

Abhijit Muhurat —  01:06 PM – 02:00 PM
Amrit Kalam —  Aug 4, 12:01 –  13:42
Brahma Muhurat —  05:11 AM – 05:59 AM 


==================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
====================



No comments:

Post a Comment