NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Wednesday, August 5, 2020

05th August 2020 Panchangam

Vedic mobile calendar 

Sri Matre Namaha         Om Dram Dattatreyaya Namaha 

...........................................
 Suroydayam :- 06:48 AM
Suryastamam :- 08:17 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Sravana Masam

Krishna Paksham

Tithi
Vidiya — Aug 04 11:25 AM – Aug 05 12:20 PM
Thadiya — Aug 05 12:20 PM – Aug 06 01:45 PM

Sowmya Vasara 

Nakshatram  
Shatabhisha — Aug 04 11:00 PM – Aug 06 12:48 AM
Purva Bhadrapada — Aug 06 12:48 AM – Aug 07 03:03 AM

Yoga
Sobhana — Aug 04 06:45 PM – Aug 05 06:37 PM
Atiganda — Aug 05 06:37 PM – Aug 06 06:52 PM

Karanams
Garija — Aug 04 11:49 PM – Aug 05 12:20 PM
Vanija — Aug 05 12:20 PM – Aug 06 12:59 AM
Vishti — Aug 06 12:59 AM – Aug 06 01:45 PM

...........................................


Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  01:32 PM – 03:14 PM
Yamaganda Kalam -  08:29 AM – 10:10 AM
Gulika Kalam -  11:51 AM – 01:32 PM
Dur Muhurat -  01:05 PM – 01:59 PM
Varjyam -  07:48 AM – 09:33 AM

Auspicious Times

Abhijit Muhurat —   Nil
Amrit Kalam — Aug 5, 17:02 –  18:45
Brahma Muhurat —  05:12 AM – 06:00 AM


==================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
====================



No comments:

Post a Comment