NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Thursday, August 6, 2020

06th August 2020 Panchangam

Vedic mobile calendar 

Sri Matre Namaha         Om Dram Dattatreyaya Namaha 

...........................................
 Suroydayam :- 06:49 AM 
Suryastamam :- 08:16 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Sravana Masam

Krishna Paksham

Tithi
Thadiya — Aug 05 12:20 PM – Aug 06 01:45 PM
Chavithi — Aug 06 01:45 PM – Aug 07 03:36 PM

Bhruhaspati Vasara 

Nakhatam 
Purva Bhadrapada  — Aug 06 12:48 AM – Aug 07 03:03 AM

Yoga
Atiganda — Aug 05 06:37 PM – Aug 06 06:52 PM
Sukarman — Aug 06 06:52 PM – Aug 07 07:26 PM

Karanams
Vishti — Aug 06 12:59 AM – Aug 06 01:45 PM
Bava — Aug 06 01:45 PM – Aug 07 02:37 AM


...........................................


Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -   03:13 PM – 04:54 PM
Yamaganda Kalam -  06:49 AM – 08:30 AM
Gulika Kalm -  10:10 AM – 11:51 AM
Dur Muhurat 
11:18 AM – 12:12 PM
04:41 PM – 05:34 PM
Varjyam -  07:48 AM – 09:33 AM

Auspicious Times

Abhijit Muhurat —  01:05 PM – 01:59 PM
Amrit Kalam —  Aug 6, 17:51 –  19:36
Brahma Muhurat —  05:12 AM – 06:00 AM


==================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
====================


Importance of this day

SANKASHTA HARA CHATURTHI



No comments:

Post a Comment