NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Friday, August 7, 2020

07th August 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:49 AM
Suryastamam :- 08:15 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Sravana Masam

Krishna Paksham

Tithi
Chavithi  — Aug 06 01:45 PM – Aug 07 03:36 PM
Panchami  — Aug 07 03:36 PM – Aug 08 05:49 PM

Bhrugu Vasara

Nakhatram
Uttara Bhadrapada — Aug 07 03:03 AM – Aug 08 05:42 AM

Yoga
Sukarman — Aug 06 06:52 PM – Aug 07 07:26 PM
Dhrithi — Aug 07 07:26 PM – Aug 08 08:15 PM

Karanams
Balava — Aug 07 02:37 AM – Aug 07 03:36 PM
Kaulava — Aug 07 03:36 PM – Aug 08 04:40 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  11:51 AM – 01:32 PM
Yamaganda Kalam -  04:54 PM – 06:34 PM
Gulika Kalam -  08:30 AM – 10:11 AM
Dur Muhurat
09:30 AM – 10:24 AM
01:59 PM – 02:53 PM
Varjyam -  13:42 PM – 15:29 PM

Auspicious Times

Abhijit Muhurat —  01:05 PM – 01:59 PM
Amrit Kalam —  Aug 8, 00:21 –  02:08
Brahma Muhurat —  05:13 AM – 06:01 AM

====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================




No comments:

Post a Comment