NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Sunday, August 9, 2020

09th August 2020 Panchangam

 Vedic mobile calendar 

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:51 AM
Suryastamam :- 08:13 pm
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Sravana Masam

Krishna Paksham

Tithi
Shashti — Aug 08 05:49 PM – Aug 09 08:13 PM
Sapthami — Aug 09 08:13 PM – Aug 10 10:37 PM

Bhanu Vasara

Nakshatram
Revati — Aug 08 05:42 AM – Aug 09 08:36 AM
Ashwini — Aug 09 08:36 AM – Aug 10 11:36 AM

Yoga
Soola — Aug 08 08:15 PM – Aug 09 09:12 PM
Ganda — Aug 09 09:12 PM – Aug 10 10:09 PM

Karanams
Garija — Aug 08 05:49 PM – Aug 09 07:00 AM
Vanija — Aug 09 07:00 AM – Aug 09 08:13 PM
Vishti — Aug 09 08:13 PM – Aug 10 09:26 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  06:33 PM – 08:13 PM
Yamaganda Kalam -  01:32 PM – 03:12 PM
Gulika Kalam -  04:53 PM – 06:33 PM
Dur Muhurat -  06:26 PM – 07:20 PM
Varjyam -  07:05 AM – 08:53 AM

Auspicious Times

Abhijit Muhurat —  01:05 PM – 01:59 PM
Amrit Kalam —  Aug 10, 03:29 –  05:17
Brahma Muhurat —  05:14 AM – 06:02 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

BALARAMA JAYANTHI


No comments:

Post a Comment