NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Monday, August 10, 2020

10th August 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:51 AM
Suryastamam :- 08:12 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Shravana Masam

Krishna Paksham

Tithi
Sapthami — Aug 09 08:13 PM – Aug 10 10:37 PM
Ashtami — Aug 10 10:37 PM – Aug 12 12:46 AM

Indu Vasara

Nakshatram
Ashwini — Aug 09 08:36 AM – Aug 10 11:36 AM
Bharani — Aug 10 11:36 AM – Aug 11 02:27 PM

Yoga
Ganda — Aug 09 09:12 PM – Aug 10 10:09 PM
Vridhi — Aug 10 10:09 PM – Aug 11 10:55 PM

Karanams
Vishti — Aug 09 08:13 PM – Aug 10 09:26 AM
Bava — Aug 10 09:26 AM – Aug 10 10:37 PM
Balava — Aug 10 10:37 PM – Aug 11 11:44 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  08:31 AM – 10:12 AM
Yamaganda Kalam -  11:52 AM – 01:32 PM
Gulika Kalam -  03:12 PM – 04:52 PM
Dur Muhurat
01:58 PM – 02:52 PM
04:39 PM – 05:32 PM
Varjyam -  22:20 PM – 00:07 AM

Auspicious Times

Abhijit Muhurat —  01:05 PM – 01:58 PM
Amrit Kalam —  None
Brahma Muhurat —  05:15 AM – 06:03 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

SRI KRISHNA JANMASHTAMI 



No comments:

Post a Comment