NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Tuesday, August 11, 2020

11th August 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:52 AM
Suryastamam :- 08:11 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Sravana Masam

Krishna Paksham

Tithi
Ashtami — Aug 10 10:37 PM – Aug 12 12:46 AM
Navami — Aug 12 12:46 AM – Aug 13 02:28 AM

Bhouma Vasara

Nakshatram
Bharani — Aug 10 11:36 AM – Aug 11 02:27 PM
Krithika — Aug 11 02:27 PM – Aug 12 04:56 PM

Yoga
Vridhi — Aug 10 10:09 PM – Aug 11 10:55 PM
Dhruva — Aug 11 10:55 PM – Aug 12 11:20 PM

Karanams
Balava — Aug 10 10:37 PM – Aug 11 11:44 AM
Kaulava — Aug 11 11:44 AM – Aug 12 12:46 AM
Taitila — Aug 12 12:46 AM – Aug 12 01:42 PM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  04:51 PM – 06:31 PM
Yamaganda Kalam -  10:12 AM – 11:52 AM
Gulika Kalam -  01:32 PM – 03:11 PM
Dur Muhurat
09:32 AM – 10:25 AM
12:28 AM – 01:11 AM
Varjyam -  03:42 AM – 05:28 AM

Auspicious Times

Abhijit Muhurat —  01:05 PM – 01:58 PM
Amrit Kalam —   Aug 11, 09:05 –  10:52
Brahma Muhurat —  05:16 AM – 06:04 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================



No comments:

Post a Comment