NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Wednesday, August 12, 2020

12th August 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:23 AM
Suryastamam :- 08:10 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Sravana Masam

Krishna Paksham

Tithi
Navami — Aug 12 12:46 AM – Aug 13 02:28 AM

Sowmya Vasara

Nakshatram
Krithika — Aug 11 02:27 PM – Aug 12 04:56 PM
Rohini — Aug 12 04:56 PM – Aug 13 06:52 PM

Yoga
Dhruva — Aug 11 10:55 PM – Aug 12 11:20 PM
Vyaghata — Aug 12 11:20 PM – Aug 13 11:17 PM

Karanams
Taitila — Aug 12 12:46 AM – Aug 12 01:42 PM
Garija — Aug 12 01:42 PM – Aug 13 02:28 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  01:31 PM – 03:11 PM
Yamaganda Kalam -  08:32 AM – 10:12 AM
Gulika Kalam -  11:52 AM – 01:31 PM
Dur Muhurat -  01:05 PM – 01:58 PM
Varjyam -  10:13 AM – 11:57 AM

Auspicious Times

Abhijit Muhurat —  Nil
Amrit Kalam —  Aug 12, 14:17 –  16:03
Brahma Muhurat —  05:16 AM – 06:04 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================



No comments:

Post a Comment