NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Thursday, August 13, 2020

13th August 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:53 AM
Suryastamam :- 08:09 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Sravana Masam

Krishna Paksham

Tithi
Dasami — Aug 13 02:28 AM – Aug 14 03:32 AM

Bruhaspati Vasara

Nakshatram
Rohini — Aug 12 04:56 PM – Aug 13 06:52 PM
Mrigashirsha — Aug 13 06:52 PM – Aug 14 08:06 PM

Yoga
Vyaghata — Aug 12 11:20 PM – Aug 13 11:17 PM
Harshana — Aug 13 11:17 PM – Aug 14 10:38 PM

Karanams
Vanija — Aug 13 02:28 AM – Aug 13 03:05 PM
Vishti — Aug 13 03:05 PM – Aug 14 03:32 AM

...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  03:11 PM – 04:50 PM
Yamaganda Kalam -  06:53 AM – 08:33 AM
Gulika Kalam -  10:12 AM – 11:52 AM
Dur Muhurat
11:19 AM – 12:12 PM
04:37 PM – 05:30 PM
Varjyam -  00:45 AM – 02:26 AM

Auspicious Times

Abhijit Muhurat —  01:05 PM – 01:58 PM
Amrit Kalam —  Aug 13, 15:23 –  17:07
Brahma Muhurat —  05:17 AM – 06:05 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


No comments:

Post a Comment