NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Friday, August 14, 2020

14th August 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:54
Suryastamam :- 08:08
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Sravana Masam

Krishna Paksham

Tithi
Ekadasi — Aug 14 03:32 AM – Aug 15 03:50 AM

Bhrugu Vasara

Nakhatram
Mrigashirsha — Aug 13 06:52 PM – Aug 14 08:06 PM
Ardra — Aug 14 08:06 PM – Aug 15 08:33 PM

Yoga
Harshana — Aug 13 11:17 PM – Aug 14 10:38 PM
Vajra — Aug 14 10:38 PM – Aug 15 09:22 PM

Karanams
Bava — Aug 14 03:32 AM – Aug 14 03:47 PM
Balava — Aug 14 03:47 PM – Aug 15 03:50 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  11:52 AM – 01:31 PM
Yamaganda Kalam -  04:50 PM – 06:29 PM
Gulika Kalam -  08:33 AM – 10:13 AM
Dur Muhurat
09:33 AM – 10:26 AM
01:57 PM – 02:50 PM
Varjyam -  04:39 AM – 06:17 AM

Auspicious Times

Abhijit Muhurat —  01:05 PM – 01:57 PM
Amrit Kalam —  Aug 14, 10:50 –  12:31
Brahma Muhurat —  05:18 AM – 06:06 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================



No comments:

Post a Comment