NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Saturday, August 15, 2020

15th August 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:55 AM
Suryastamam :- 08:07 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Sharvari Masam

Krishna Paksham

Tithi
Dwadasi — Aug 15 03:50 AM – Aug 16 03:20 AM

Sthira Vasara

Nak2hatam
Ardra — Aug 14 08:06 PM – Aug 15 08:33 PM
Punarvasu — Aug 15 08:33 PM – Aug 16 08:14 PM

Yoga
Vajra — Aug 14 10:38 PM – Aug 15 09:22 PM
Siddhi — Aug 15 09:22 PM – Aug 16 07:29 PM

Karanams
Kaulava — Aug 15 03:50 AM – Aug 15 03:41 PM
Taitila — Aug 15 03:41 PM – Aug 16 03:20 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  10:13 AM – 11:52 AM
Yamaganda Kalam -  03:10 PM – 04:49 PM
Gulika Kalam -  06:55 AM – 08:34 AM
Dur Muhurat - 08:40 AM – 09:33 AM
Varjyam -  08:24 AM – 09:59 AM

Auspicious Times

Abhijit Muhurat —  01:04 PM – 01:57 PM
Amrit Kalam —  Aug 15 10:22 – 15 12:00
Brahma Muhurat —  05:18 AM – 06:06 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================







No comments:

Post a Comment