NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Sunday, August 16, 2020

16th August 2020 Panchangam

Vedic mobile calendar 

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:55 AM
Suryastamam :- 08:06 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Sravana Masam

Krishna Paksham

Tithi
Thrayodasi — Aug 16 03:20 AM – Aug 17 02:05 AM

Bhanu Vasara

Nakshatram
Punarvasu — Aug 15 08:33 PM – Aug 16 08:14 PM
Pushya — Aug 16 08:14 PM – Aug 17 07:13 PM

Yoga
Siddhi — Aug 15 09:22 PM – Aug 16 07:29 PM
Vyatipata — Aug 16 07:29 PM – Aug 17 05:01 PM

Karanams
Garija — Aug 16 03:20 AM – Aug 16 02:48 PM
Vanija — Aug 16 02:48 PM – Aug 17 02:05 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  06:27 PM – 08:06 PM
Yamaganda Kalam -  01:31 PM – 03:09 PM
Gulika Kalam -  04:48 PM – 06:27 PM
Dur Muhurat -  06:20 PM – 07:13 PM
Varjyam -  03:54 AM – 05:26 AM

Auspicious Times

Abhijit Muhurat —  01:04 PM – 01:57 PM
Amrit Kalam —  Aug 16, 17:52 –  19:27
Brahma Muhurat —  05:19 AM – 06:07 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================

Importance of this day


SIMHA SANKRAMANAM and PRADOSHA VRATAM 

NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com

No comments:

Post a Comment