NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Monday, August 17, 2020

17th August 2020 Panchangam

Vedic mobile calendar 

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:56 AM
Suryastamam :- 08:05 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Vrsha Rutu

Sravana Masam

Krishna Paksham

Tithi
Chathurdasi — Aug 17 02:05 AM – Aug 18 12:10 AM
Amavasya — Aug 18 12:10 AM – Aug 18 09:41 PM

Indu Vasara

Nakhatam
Pushya — Aug 16 08:14 PM – Aug 17 07:13 PM
Ashlesha — Aug 17 07:13 PM – Aug 18 05:38 PM

Yoga
Vyatipata — Aug 16 07:29 PM – Aug 17 05:01 PM
Variyan — Aug 17 05:01 PM – Aug 18 02:05 PM

Karanams
Vishti — Aug 17 02:05 AM – Aug 17 01:12 PM
Shakuni — Aug 17 01:12 PM – Aug 18 12:10 AM
Chatushpada — Aug 18 12:10 AM – Aug 18 10:59 AM

...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  08:35 AM – 10:13 AM
Yamaganda Kalam -  11:52 AM – 01:30 PM
Gulika Kalam -  03:09 PM – 04:48 PM
Dur Muhurat
01:57 PM – 02:49 PM
04:34 PM – 05:27 PM
Varjyam -  07:10 AM – 08:40 AM

Auspicious Times

Abhijit Muhurat —  01:04 PM – 01:57 PM
Amrit Kalam —  Aug 17, 13:05 –  14:37
Brahma Muhurat —  05:20 AM – 06:08 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day


MAGHA NAKSHATRA KARTE

NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com

No comments:

Post a Comment