NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Tuesday, August 18, 2020

18th August 2020 Panchangam

Vedic mobile calendar 

Sri Matre Namaha                                                            Om Dram Dattatreyaya Namaha


Importance of this day :-Darsha/polala Amavasya ...........................................
 Suroydayam :- 06:57 AM
Suryastamam :- 08:04 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Sravana Masam

Krishna Paksham

Tithi
Amavasya — Aug 18 12:10 AM – Aug 18 09:41 PM
Padyami — Aug 18 09:41 PM – Aug 19 06:49 PM

Bhouma Vasara

Nakshatram
Ashlesha — Aug 17 07:13 PM – Aug 18 05:38 PM
Magha — Aug 18 05:38 PM – Aug 19 03:37 PM

Yoga
Variyan   —  02:05 PM 

Karanams
Chatushpada — Aug 18 12:10 AM – Aug 18 10:59 AM
Naga — Aug 18 10:59 AM – Aug 18 09:41 PM
Kimstughna — Aug 18 09:41 PM – Aug 19 08:17 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  04:47 PM – 06:25 PM
Yamaganda Kalam -  10:13 AM – 11:52 AM
Gulika Kalam - 01:30 PM – 03:09 PM
Dur Muhurat
09:34 AM – 10:26 AM
12:25 AM – 01:09 AM
Varjyam -  04:38 AM – 06:06 AM

Auspicious Times

Abhijit Muhurat —  01:04 PM – 01:56 PM
Amrit Kalam —  Aug 18, 16:07 –  17:37
Brahma Muhurat —  05:20 AM – 06:09 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com

No comments:

Post a Comment