NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Wednesday, August 19, 2020

19th August 2020 Panchangam

Vedic mobile calendar 

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:57 AM
Suryastamam :- 08:03 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Bhadrapada Masam

Shukla Paksham

Tithi
Padyami — Aug 18 09:41 PM – Aug 19 06:49 PM
Vidiya — Aug 19 06:49 PM – Aug 20 03:43 PM

Sowmya Vasara

Nakhatam
Magha — Aug 18 05:38 PM – Aug 19 03:37 PM
Purva Phalguni — Aug 19 03:37 PM – Aug 20 01:21 PM

Yoga
Parigha — Aug 18 02:05 PM – Aug 19 10:45 AM
Siva — Aug 19 10:45 AM – Aug 20 07:12 AM

Karanams
Kimstughna — Aug 18 09:41 PM – Aug 19 08:17 AM
Bava — Aug 19 08:17 AM – Aug 19 06:49 PM
Balava — Aug 19 06:49 PM – Aug 20 05:17 AM

...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  01:30 PM – 03:08 PM
Yamaganda Kalam -  08:35 AM – 10:14 AM
Gulika Kalam -  11:52 AM – 01:30 PM
Dur Muhurat -  01:04 PM – 01:56 PM
Varjyam -  22:51 PM – 00:18 AM

Auspicious Times

Abhijit Muhurat —  Nil
Amrit Kalam —  Aug 19, 13:25 –  14:53
Brahma Muhurat —  05:21 AM – 06:09 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================

NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com

No comments:

Post a Comment