NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Thursday, August 20, 2020

20th August 2020 Panchangam

Vedic mobile calendar 

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:59 AM
Suryastamam :- 08:01 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Bhadrapada Masam

Shukla Paksham

Tithi
Vidiya — Aug 19 06:49 PM – Aug 20 03:43 PM
Thadiya — Aug 20 03:43 PM – Aug 21 12:33 PM

Bruhaspati Vasara

Nakshatram
Purva Phalguni — Aug 19 03:37 PM – Aug 20 01:21 PM
Uttara Phalguni — Aug 20 01:21 PM – Aug 21 10:59 AM

Yoga
Siva — Aug 19 10:45 AM – Aug 20 07:12 AM
Siddha — Aug 20 07:12 AM – Aug 21 03:31 AM


Karanams
Kaulava — Aug 20 05:17 AM – Aug 20 03:43 PM
Taitila — Aug 20 03:43 PM – Aug 21 02:08 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  03:08 PM – 04:46 PM
Yamaganda Kalam -  06:58 AM – 08:36 AM
Gulika Kalam -  10:14 AM – 11:52 AM
Dur Muhurat
11:19 AM – 12:11 PM
04:32 PM – 05:25 PM
Varjyam -  19:50 PM – 21:17 PM

Auspicious Times

Abhijit Muhurat —  01:04 PM – 01:56 PM
Amrit Kalam —
1. Aug 20, 07:32 –  08:59
2. Aug 21, 04:29 –  05:55
Brahma Muhurat —  05:22 AM – 06:10 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

SRI VARAHA SWAMY JAYATI

NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com

No comments:

Post a Comment