NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Saturday, August 22, 2020

22nd August 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:59 AM
Suryastamam :- 07:59 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Bhadrapada Masam

Shukla Paksham

Tithi
Chavithi — Aug 21 12:33 PM – Aug 22 09:27 AM
Panchami [Tithi Kshaya] — Aug 22 09:27 AM – Aug 23 06:34 AM

Sthira Vasara

Nakshatram
Hasta — Aug 21 10:59 AM – Aug 22 08:41 AM
Chitra — Aug 22 08:41 AM – Aug 23 06:36 AM

Yoga
Subha — Aug 21 11:51 PM – Aug 22 08:19 PM
Sukla — Aug 22 08:19 PM – Aug 23 05:00 PM

Karanams
Vishti — Aug 21 10:59 PM – Aug 22 09:27 AM
Bava — Aug 22 09:27 AM – Aug 22 07:59 PM
Balava — Aug 22 07:59 PM – Aug 23 06:34 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  10:14 AM – 11:52 AM
Yamaganda Kalam -  03:07 PM – 04:44 PM
Gulika Kalam -  06:59 AM – 08:37 AM
Dur Muhurat -  08:43 AM – 09:35 AM
Varjyam -  15:59 PM – 17:27 PM

Auspicious Times

Abhijit Muhurat —  01:03 PM – 01:55 PM
Amrit Kalam —  Aug 23, 00:45 –  02:13
Brahma Muhurat —  05:23 AM – 06:11 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

RISHI PANCHAMI


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com

No comments:

Post a Comment