NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Tuesday, August 25, 2020

25th August 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 07:01 AM
Suryastamam :- 07:55 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Bhadrapada Masam

Shukla Paksham

Tithi
Ashtami — Aug 25 01:52 AM – Aug 26 12:09 AM
Navami — Aug 26 12:09 AM – Aug 26 10:55 PM

Bhouma Vasara

Nakhatam
Anuradha — Aug 25 03:29 AM – Aug 26 02:34 AM

Yoga
Indra — Aug 24 01:59 PM – Aug 25 11:20 AM
Vaidhruthi — Aug 25 11:20 AM – Aug 26 09:02 AM

Karanams
Vishti — Aug 25 01:52 AM – Aug 25 12:57 PM
Bava — Aug 25 12:57 PM – Aug 26 12:09 AM
Balava — Aug 26 12:09 AM – Aug 26 11:29 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  04:42 PM – 06:19 PM
Yamaganda Kalam -  10:15 AM – 11:52 AM
Gulika Kalam -  01:28 PM – 03:05 PM
Dur Muhurat
09:36 AM – 10:28 AM
12:22 AM – 01:06 AM
Varjyam -  07:20 AM – 08:52 AM

Auspicious Times

Abhijit Muhurat —  01:02 PM – 01:54 PM
Amrit Kalam —  Aug 25, 16:58 –  18:30
Brahma Muhurat —  05:25 AM – 06:13 AM

====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

RADHA ASHTAMI and MAHALAKSHMI VRATAM

NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com

No comments:

Post a Comment