NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Thursday, August 27, 2020

27th August 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 07:03 AM
Suryastamam :- 07:53 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Bhadrapada Masam

Shukla Paksham

Tithi
Dasami — Aug 26 10:55 PM – Aug 27 10:08 PM
Ekadasi — Aug 27 10:08 PM – Aug 28 09:47 PM

Bruhaspati Vasara

Nakshatram
Moola — Aug 27 02:07 AM – Aug 28 02:07 AM

Yoga
Vishkambha — Aug 26 09:02 AM – Aug 27 07:07 AM
Prithi — Aug 27 07:07 AM – Aug 28 05:34 AM

Karanams
Taitila — Aug 26 10:55 PM – Aug 27 10:28 AM
Garija — Aug 27 10:28 AM – Aug 27 10:08 PM
Vanija — Aug 27 10:08 PM – Aug 28 09:55 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  03:04 PM – 04:40 PM
Yamaganda Kalam -  07:03 AM – 08:39 AM
Gulika Kalam -  10:15 AM – 11:51 AM
Dur Muhurat
11:19 AM – 12:11 PM
04:27 PM – 05:19 PM
Varjyam -  00:31 AM – 02:07 AM

Auspicious Times

Abhijit Muhurat —  01:02 PM – 01:53 PM
Amrit Kalam —  Aug 27, 19:48 –  21:24
Brahma Muhurat —  05:26 AM – 06:14 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com

No comments:

Post a Comment