NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Friday, August 28, 2020

28th August 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 07:03 AM
Suryastamam :- 07:52 PM
...........................................

SHarvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Bhadrapada Masam

Shukla Paksham

Tithi
Ekadasi — Aug 27 10:08 PM – Aug 28 09:47 PM
Dwadasi — Aug 28 09:47 PM – Aug 29 09:51 PM

Bhrugu Vasara

Nakhatam
Purva Ashadha — Aug 28 02:07 AM – Aug 29 02:33 AM

Yoga
Ayushman — Aug 28 05:34 AM – Aug 29 04:21 AM

Karanams
Vanija — Aug 27 10:08 PM – Aug 28 09:55 AM
Vishti — Aug 28 09:55 AM – Aug 28 09:47 PM
Bava — Aug 28 09:47 PM – Aug 29 09:46 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  11:51 AM – 01:27 PM
Yamaganda Kalam -  04:40 PM – 06:16 PM
Gulika Kalam -  08:39 AM – 10:15 AM
Dur Muhurat
09:37 AM – 10:28 AM
01:53 PM – 02:44 PM
Varjyam -  11:53 AM – 13:31 PM

Auspicious Times

Abhijit Muhurat —   01:02 PM – 01:53 PM
Amrit Kalam —   Aug 28, 21:38 –  23:16
Brahma Muhurat —  05:27 AM – 06:15 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

PARIVARTANI EKADASHI and VAMANA JAYANTI

NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com

No comments:

Post a Comment