NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Tuesday, September 1, 2020

1st September 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 07:06 AM
Suryastamam :- 07:46 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Bhadrapada Masam

Shukla Paksham

Tithi
Purnima — Aug 31 11:09 PM – Sep 02 12:22 AM

Bhouma Vasara

Nakhatram
Shatabhisha — Sep 01 06:08 AM – Sep 02 08:04 AM

Yoga
Sukarman — Sep 01 02:34 AM – Sep 02 02:33 AM

Karanams
Vishti — Aug 31 11:09 PM – Sep 01 11:42 AM
Bava — Sep 01 11:42 AM – Sep 02 12:22 AM
Balava — Sep 02 12:22 AM – Sep 02 01:06 PM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  04:36 PM – 06:12 PM
Yamaganda Kalam -  10:16 AM – 11:51 AM
Gulika Kalam -  01:26 PM – 03:01 PM
Dur Muhurat
09:38 AM – 10:29 AM
12:19 AM – 01:04 AM
Varjyam -  13:55 PM – 15:39 PM

Auspicious Times

Abhijit Muhurat —  01:01 PM – 01:52 PM
Amrit Kalam —  Sep 2, 00:16 –  02:00
Brahma Muhurat —  05:30 AM – 06:18 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

Purnima

NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com

No comments:

Post a Comment