NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Tuesday, January 5, 2021

5th January 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 07:34 Am
Suryastamam :- 05:31 PM
......................................................................................

Sharvari Samvatsaram

Dakshina Aayanam

Hemanta Rutu

Margashira Masam

Krishna Paksham

Tithi
Sapthami — Jan 04 06:17 PM – Jan 05 04:34 PM
Ashtami — Jan 05 04:34 PM – Jan 06 02:36 PM

Bhouma Vasara 

Nakhatram 
Hasta — Jan 05 06:50 AM – Jan 06 05:39 AM

Yoga
Sobhana — Jan 04 06:07 PM – Jan 05 03:30 PM
Atiganda — Jan 05 03:30 PM – Jan 06 12:42 PM

Karanams
Bava — Jan 05 05:27 AM – Jan 05 04:34 PM
Balava — Jan 05 04:34 PM – Jan 06 03:37 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  03:01 PM – 04:16 PM
Yamaganda Kalam -  10:03 AM – 11:18 AM
Gulika Kalam -  12:32 PM – 01:47 PM
Dur Muhurat 
09:34 AM – 10:13 AM
11:08 PM – 12:04 AM
Varjyam -  14:49 PM – 16:20 PM

Auspicious Times

Abhijit Muhurat —  12:13 PM – 12:52 PM
Amrit Kalam —  Jan 5, 23:51 – Jan 6, 01:23
Brahma Muhurat —  05:58 AM – 06:46 AM


======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment