NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Saturday, January 9, 2021

9th January 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
.....................................................................................
 Suroydayam :- 07:34 AM
Suryastamam :- 05:34 PM
.....................................................................................

Sharvari Samvatsaram

Dakshina Aayanam

Hemanta Rutu

Margashira Masam

Krishna Paksham

Tithi
Ekadasi — Jan 08 10:10 AM – Jan 09 07:47 AM
Dwadasi [Tithi Kshaya] —  Jan 09, 07:47 AM – Jan 10, 05:23 AM

Sthira Vasara 

Nakhatram 
Anuradha — Jan 09 01:02 AM – Jan 09 11:19 PM
Jyeshta — Jan 09 11:19 PM – Jan 10 09:39 PM

Yoga
Ganda — Jan 09 03:31 AM – Jan 10 12:19 AM
Vridhi — Jan 10 12:19 AM – Jan 10 09:10 PM

Karanams
Balava — Jan 08 08:59 PM – Jan 09 07:47 AM
Kaulava — Jan 09 07:47 AM – Jan 09 06:35 PM
Taitila — Jan 09 06:35 PM – Jan 10 05:23 AM

.....................................................................................

Auspicious And Inauspicious Times 


Inauspicious Times

Rahu Kalam -  10:04 AM – 11:19 AM
Yamaganda Kalam -  01:49 PM – 03:04 PM
Gulika Kalam -  07:34 AM – 08:49 AM
Dur Muhurat -  08:54 AM – 09:34 AM
Varjyam -  04:31 AM – 06:00 AM

Auspicious Times

Abhijit Muhurat —  12:14 PM – 12:54 PM
Amrit Kalam —  Jan 9, 13:39 – 15:08
Brahma Muhurat —  05:58 AM – 06:46 AM


======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================


Importance of this day


Gauna Saphala ekadashi/ Vishnava Sankalpa Ekadashi AND ekadashi Parana
On 9th Jan, Parana Time - 01:35 PM to 03:37 PM




NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment