NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Wednesday, February 10, 2021

10th February 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 07:18 AM
Suryastamam :- 06:04 PM
......................................................................................

Sharvari Samvatsaram

Uttara Aayanam

Hemanta Rutu

Pushya Masam

krishna Paksham

Tithi
Chathurdasi — Feb 09 02:35 PM – Feb 10 01:39 PM
Amavasya — Feb 10 01:39 PM – Feb 11 01:05 PM

Sowmya Vasara 

Nakshatram 
Shravana —  Feb 10 02:42 AM – Feb 11 02:35 AM

Yoga
Vyatipata — Feb 09 07:32 PM – Feb 10 05:38 PM
Variyan — Feb 10 05:38 PM – Feb 11 04:02 PM

Karanams
Shakuni —  Feb 10 02:04 AM – Feb 10 01:39 PM
Chatushpada —  Feb 10 01:39 PM – Feb 11 01:19 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  12:41 PM – 02:02 PM
Yamaganda Kalam -  08:39 AM – 10:00 AM
Gulika Kalam -  11:20 AM – 12:41 PM
Dur Muhurat -  12:20 PM – 01:03 PM
Varjyam -  06:41 AM – 08:17 AM

Auspicious Times

Abhijit Muhurat —  Nil
Amrit Kalam —  Feb 10, 16:14 – 17:49
Brahma Muhurat —  05:42 AM – 06:30 AM


======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment