NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Friday, February 12, 2021

12th February 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 07:17 AM
Suryastamam :- 06:06 PM
......................................................................................

Sharvari Samvatsaram

Uttara Aayanam

Shishira Rutu

Magha Masam

Shukla Paksham

Tithi
Padyami — Feb 11 01:05 PM – Feb 12 12:59 PM
Vidiya — Feb 12 12:59 PM – Feb 13 01:26 PM

Bhrugu Vasara 

Nakshatram 
Shatabhisha — Feb 12 02:53 AM – Feb 13 03:41 AM

Yoga
Parigha — Feb 11 04:02 PM – Feb 12 02:49 PM
Siva — Feb 12 02:49 PM – Feb 13 02:02 PM

Karanams
Bava — Feb 12 12:58 AM – Feb 12 12:59 PM
Balava — Feb 12 12:59 PM – Feb 13 01:09 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  11:20 AM – 12:41 PM
Yamaganda Kalam -  03:23 PM – 04:45 PM
Gulika Kalam -  08:38 AM – 09:59 AM
Dur Muhurat 
09:26 AM – 10:10 AM
01:03 PM – 01:46 PM
Varjyam -  10:19 AM – 11:58 AM

Auspicious Times

Abhijit Muhurat —  12:19 PM – 01:03 PM
Amrit Kalam —  Feb 12, 20:15 – 21:54
Brahma Muhurat —  05:41 AM – 06:28 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================

Importence of this day:-


MAGHA GUPTA NAVARATRI BEGIN and Kumbha Sankrathi


Kumbha Sankranti Maha Punya Kalam - 08:07 AM to 09:57 AM
Duration - 01 Hour 49 Mins


Sankranthi Karana: Bava
Sankranthi Day: Friday / शुक्रवार
Observation Date: February 12, 2021
Transit Date: February 12, 2021
Sankranthi Moment: 09:57 AM, Feb 12
Sankranthi Moonsign: Kumbha Kumbha
Sankranthi Nakshatra: Shatabhisha (Chara Sangyaka) Shatabhisha




NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment