NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Sunday, February 14, 2021

14th February 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 07:15 AM
Suryastamam :- 06:08 PM
......................................................................................

Sharvari Samvatsaram

Uttara Aayanam

Shishira Rutu

Magha Masam

Shukla Paksham

Tithi
Thadiya — Feb 13 01:26 PM – Feb 14 02:29 PM
Chavithi — Feb 14 02:29 PM – Feb 15 04:07 PM

Bhanu Vasara 

Nakshatram 
Uttara Bhadrapada —  Feb 14 05:03 AM – Feb 15 06:59 AM

Yoga
Siddha — Feb 13 02:02 PM – Feb 14 01:42 PM
Sadhya — Feb 14 01:42 PM – Feb 15 01:48 PM

Karanams
Garija — Feb 14 01:53 AM – Feb 14 02:29 PM
Vanija — Feb 14 02:29 PM – Feb 15 03:14 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  04:46 PM – 06:08 PM
Yamaganda kalam -  12:41 PM – 02:03 PM
Gulika Kalam -  03:24 PM – 04:46 PM
Dur Muhurat -  04:40 PM – 05:24 PM
Varjyam -  15:25 PM – 17:09 PM

Auspicious Times

Abhijit Muhurat —  12:19 PM – 01:03 PM
Amrit Kalam —  Feb 15, 01:46 – 03:29
Brahma Muhurat —  05:39 AM – 06:27 AM


======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment