NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Tuesday, February 16, 2021

16th February 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 07:13 AM
Suryastamam :- 06:09 PM
......................................................................................

Sharvari Samvatsaram

Uttara Aayanam

Shishira Rutu

Magha Masam

Shukla Paksham

Tithi
Panchami — Feb 15 04:07 PM – Feb 16 06:16 PM
Shashti — Feb 16 06:16 PM – Feb 17 08:48 PM

Bhouma Vasara 

Nakshatram
Revati — Feb 15 06:59 AM – Feb 16 09:26 AM
Ashwini — Feb 16 09:26 AM – Feb 17 12:19 PM

Yoga
Subha — Feb 15 01:48 PM – Feb 16 02:19 PM
Sukla — Feb 16 02:19 PM – Feb 17 03:08 PM

Karanams
Balava — Feb 16 05:08 AM – Feb 16 06:16 PM
Kaulava — Feb 16 06:16 PM – Feb 17 07:30 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  03:25 PM – 04:47 PM
Yamaganda Kalam -  09:57 AM – 11:19 AM
Gulika Kalam -  12:41 PM – 02:03 PM
Dur Muhurat 
09:24 AM – 10:08 AM
11:22 PM – 12:14 AM
Varjyam -  07:49 AM – 09:36 AM

Auspicious Times

Abhijit Muhurat —  12:19 PM – 01:03 PM
Amrit Kalam —  Feb 17, 04:14 – 06:02
Brahma Muhurat —  05:37 AM – 06:25 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================

Importance of this day


VASANTA PANCHAMI


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment