NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Sunday, February 21, 2021

21st February 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 07:07 AM
Suryastamam :- 06:14 PM
......................................................................................

Sharvari Samvatsaram

Uttara Aayanam

Shishira Rutu

Magham Masam

Shukla Paksham

Tithi
Dasami — Feb 21 04:12 AM – Feb 22 05:46 AM

Bhanu Vasara 

Nakshatram 
Mrigashirsha — Feb 20 09:13 PM – Feb 21 11:28 PM
Ardra — Feb 21 11:28 PM – Feb 23 01:01 AM

Yoga
Vishkambha — Feb 20 05:45 PM – Feb 21 06:04 PM
Prithi — Feb 21 06:04 PM – Feb 22 05:53 PM

Karanams
Taitila — Feb 21 04:12 AM – Feb 21 05:04 PM
Garija — Feb 21 05:04 PM – Feb 22 05:46 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  04:50 PM – 06:14 PM
Yamaganda Kalam -  12:40 PM – 02:04 PM
Gulika Kalam -  03:27 PM – 04:50 PM
Dur Muhurat -  04:45 PM – 05:29 PM
Varjyam -  08:24 AM – 10:06 AM

Auspicious Times

Abhijit Muhurat —  12:18 PM – 01:03 PM
Amrit Kalam —  Feb 21, 13:50 – 15:35
Brahma Muhurat —  05:31 AM – 06:19 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment