NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Wednesday, February 24, 2021

24th February 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 07:04 AM
Suryastamam :- 06:16 PM
......................................................................................

Sharvari Samvatsaram

Uttara Aayanam

Shishira Rutu

Magha Masam

Shukla Paksham

Tithi
Thrayodasi —  Feb 24 06:36 AM – Feb 25 05:49 AM

Sowmya Vasara 

Nakshatram 
Pushya — Feb 24 01:47 AM – Feb 25 01:47 AM

Yoga
Saubhagya —  Feb 23 05:05 PM – Feb 24 03:39 PM
Sobhana —  Feb 24 03:39 PM – Feb 25 01:38 PM

Karanams
Kaulava — Feb 24 06:36 AM – Feb 24 06:18 PM
Taitila — Feb 24 06:18 PM – Feb 25 05:49 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  12:40 PM – 02:04 PM
Yamaganda kalam -  08:28 AM – 09:52 AM
Gulika Kalam -  11:16 AM – 12:40 PM
Dur Muhurat -  12:18 PM – 01:02 PM
Varjyam -  09:47 AM – 11:23 AM


Auspicious Times

Abhijit Muhurat —  Nil
Amrit Kalam —  Feb 24, 18:51 – 20:27
Brahma Muhurat —  05:28 AM – 06:16 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================

Importance of this day

PRADOSHAM 


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment