NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Sunday, February 28, 2021

28th February 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 06:59 AM
Suryastamam :- 06:19 PM
......................................................................................

Sharvari Samvatsaram

Uttara Aayanam

Shishira Rutu

Magha Masam

krishna Paksham

Tithi
Vidiya —  Feb 27 11:49 PM – Feb 28 09:05 PM
Thadiya —  Feb 28 09:06 PM – Mar 01 06:16 PM

Bhanu Vasara 

Nakshatram 
Uttara Phalguni — Feb 27 10:05 PM – Feb 28 08:07 PM
Hasta — Feb 28 08:07 PM – Mar 01 06:02 PM

Yoga
Soola — Feb 28 04:51 AM – Mar 01 01:25 AM

Karanams
Taitila — Feb 27 11:49 PM – Feb 28 10:28 AM
Garija — Feb 28 10:28 AM – Feb 28 09:05 PM
Vanija — Feb 28 09:06 PM – Mar 01 07:41 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  04:54 PM – 06:19 PM
Yamaganda Kalam -  12:39 PM – 02:04 PM
Gulika kalam -  03:29 PM – 04:54 PM
Dur Muhurat -  04:49 PM – 05:34 PM
Varjyam -  03:47 AM – 05:15 AM

Auspicious Times

Abhijit Muhurat —  12:17 PM – 01:02 PM
Amrit Kalam —  Feb 28, 13:33 – 15:02
Brahma Muhurat —  05:23 AM – 06:11 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment