NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Wednesday, March 10, 2021

10th March 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 06:47 AM
Suryastamam :- 06:27 PM
......................................................................................

Sharvari Samvatsaram

Uttara Aayanam

Shishira Rutu

Magha Masam

Krishna Paksham

Tithi
Trayodashi —  Mar 10 03:10 AM – Mar 11 03:10 AM

Sowmya Vasara 

Nakshatram 
Shravana — Mar 09 09:11 AM – Mar 10 09:33 AM
Dhanishta — Mar 10 09:33 AM – Mar 11 10:15 AM

Yoga
Siva — Mar 09 11:06 PM – Mar 10 09:54 PM
Siddha — Mar 10 09:54 PM – Mar 11 08:59 PM

Karanams
Garija — Mar 10 03:10 AM – Mar 10 03:07 PM
Vanija — Mar 10 03:07 PM – Mar 11 03:10 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  12:37 PM – 02:05 PM
Yamaganda Kalam -  08:15 AM – 09:42 AM
Gulika Kalam -  11:10 AM – 12:37 PM
Dur Muhurat -  12:14 PM – 01:00 PM
Varjyam -  13:40 PM – 15:19 PM

Auspicious Times

Abhijit Muhurat —  Nil
Amrit Kalam —  Mar 10, 23:32 – Mar 11, 01:10
Brahma Muhurat —  05:11 AM – 05:59 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================

Importance of this day

Pradosham  


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment