NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Thursday, March 11, 2021

11th March 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 06:46 AM
Suryastamam :- 06:28 PM
......................................................................................

Sharvari Samvatsaram

Uttara Aayanam

Shishira Rutu

Magha Masam

Krishna Paksham

Tithi
Chathurdasi —  Mar 11 03:10 AM – Mar 12 03:32 AM

Bruhaspati Vasara 

Nakshatram 
Dhanishta — Mar 10 09:33 AM – Mar 11 10:15 AM
Shatabhisha — Mar 11 10:15 AM – Mar 12 11:21 AM

Yoga
Siddha — Mar 10 09:54 PM – Mar 11 08:59 PM
Sadhya — Mar 11 08:59 PM – Mar 12 08:24 PM

Karanams
Vishti — Mar 11 03:10 AM – Mar 11 03:18 PM
Shakuni — Mar 11 03:18 PM – Mar 12 03:32 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  02:05 PM – 03:32 PM
Yamaganda Kalam -  06:46 AM – 08:13 AM
Gulika Kalam -  09:41 AM – 11:09 AM
Dur Muhurat 
10:40 AM – 11:27 AM
03:21 PM – 04:08 PM
Varjyam -  17:47 PM – 19:27 PM

Auspicious Times

Abhijit Muhurat —  12:13 PM – 01:00 PM
Amrit Kalam —  Mar 12, 04:19 – 06:00
Brahma Muhurat —  05:10 AM – 05:58 AM 

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================

Importance of this day


MAHA SHIVARATRI 



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment