NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Sunday, March 14, 2021

14th March 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 07:42 AM
Suryastamam :- 07:30 PM
......................................................................................

Sharvari Samvatsaram

Uttara Aayanam

Shishira Rutu

Phalguna Masam

Shukla Paksham

Tithi
Vidiya [Tithi Vridhi] — Mar 14 06:36 AM – Mar 15 08:19 AM

Bhanu Vasara 

Nakshatram 
Uttara Bhadrapada —  Mar 13 12:52 PM – Mar 14 03:49 PM
Revati —  Mar 14 03:49 PM – Mar 15 06:13 PM

Yoga
Sukla — Mar 13 08:09 PM – Mar 14 09:16 PM
Brahma — Mar 14 09:16 PM – Mar 15 09:44 PM

Karanams
Balava — Mar 14 06:36 AM – Mar 14 07:24 PM
Kaulava — Mar 14 07:24 PM – Mar 15 08:19 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  06:02 PM – 07:30 PM
Yamaganda Kalam -  01:36 PM – 03:05 PM
Gulika Kalam -  04:33 PM – 06:02 PM
Dur Muhurat -  05:56 PM – 06:43 PM
Varjyam -  05:01 AM – 06:47 AM

Auspicious Times

Abhijit Muhurat —  01:12 PM – 02:00 PM
Amrit Kalam —  Mar 14, 10:26 – 12:14
Brahma Muhurat —  06:02 AM – 06:52 AM 

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================

Importance of this day


MEENA SANKRATHI


Sankranthi Maha Punya Kalam - 07:48 AM to 09:48 AM
Duration - 01 Hour 59 Mins

Sankranthi Karana: Balava
Sankranthi Day: Sunday 
Sankranthi Moment: 07:48 AM, Mar 14
Sankranthi Ghati: 1 
Sankranthi Moonsign: Meena Meena
Sankranthi Nakshatra: Uttara Bhadrapada (Dhruva Sangyaka) 

Meena Sankranti Phalam

Good for learned, scholar and educated people
Commodities cost would be normal
Brings fear and anxiety
People will suffer from cough and cold, conflict among nations and chances of famine due to lack of rains


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment