NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Tuesday, March 16, 2021

16th March 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 07:39 AM
Suryastamam :- 07:32 PM
......................................................................................

Sharvari Samvatsaram

Uttara Aayanam

Shishira Rutu

Phalguna Masam

Shukla Paksham

Tithi
Thadiya —  Mar 15 08:19 AM – Mar 16 10:29 AM
Chavithi —  Mar 16 10:29 AM – Mar 17 12:59 PM

Bhouma Vasara 

Nakshatram 
Ashwini — Mar 15 06:14 PM – Mar 16 09:01 PM
Bharani — Mar 16 09:01 PM – Mar 18 12:04 AM

Yoga
Indra — Mar 15 09:44 PM – Mar 16 10:29 PM
Vaidhruthi — Mar 16 10:29 PM – Mar 17 11:27 PM

Karanams
Garija — Mar 15 09:21 PM – Mar 16 10:29 AM
Vanija — Mar 16 10:29 AM – Mar 16 11:42 PM
Vishti — Mar 16 11:42 PM – Mar 17 12:59 PM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  04:34 PM – 06:03 PM
Yamaganda Kalam -  10:37 AM – 12:06 PM
Gulika Kalam -  01:35 PM – 03:05 PM
Dur Muhurat 
10:02 AM – 10:49 AM
12:22 AM – 01:11 AM
Varjyam -  07:50 AM – 09:38 AM

Auspicious Times

Abhijit Muhurat —  01:12 PM – 01:59 PM
Amrit Kalam —  Mar 16, 12:58 – 14:45
Brahma Muhurat —  06:03 AM – 06:51 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment