NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Saturday, March 20, 2021

20th March 2021 Pachangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 07:34 AM
Suryastamam :- 07:35 PM
......................................................................................

Sharvari Samvatsaram

Uttara Aayanam

Shishira Rutu

Phalguna Masam

Shukla Paksham

Tithi
Sapthami —  Mar 19 06:18 PM – Mar 20 08:40 PM
Ashtami —  Mar 20 08:40 PM – Mar 21 10:30 PM

Sthira Vasara 

Nakshatram 
Mrigashirsha —  Mar 20 06:15 AM – Mar 21 08:54 AM

Yoga
Ayushman —  Mar 20 01:27 AM – Mar 21 02:09 AM

Karanams
Vanija — Mar 20 07:32 AM – Mar 20 08:40 PM
Vishti — Mar 20 08:40 PM – Mar 21 09:40 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  10:34 AM – 12:04 PM
Yamaganda Kalam -  03:04 PM – 04:34 PM
Gulika kalam -  07:34 AM – 09:04 AM
Dur Muhurat -  09:10 AM – 09:58 AM
Varjyam -  12:28 PM – 14:15 PM

Auspicious Times

Abhijit Muhurat —  01:10 PM – 01:58 PM
Amrit Kalam —  Mar 20, 23:07 – Mar 21, 00:54
Brahma Muhurat —  05:58 AM – 06:46 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment