NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Sunday, March 21, 2021

21st March 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 07:33 AM
Suryastamam :- 07:35 PM
......................................................................................

Sharvari Samvatsaram

Uttara Aayanam

Shishira Rutu

Phalguna Masam

Shukla Paksham

Tithi
Ashtami —  Mar 20 08:40 PM – Mar 21 10:30 PM
Navami —  Mar 21 10:30 PM – Mar 22 11:37 PM

Bhanu Vasara 

Nakshatram 
Mrigashirsha —  Mar 20 06:15 AM – Mar 21 08:54 AM
Ardra —  Mar 21 08:54 AM – Mar 22 10:58 AM

Yoga
Saubhagya —  Mar 21 02:09 AM – Mar 22 02:25 AM

Karanams
Vishti — Mar 20 08:40 PM – Mar 21 09:40 AM
Bava — Mar 21 09:40 AM – Mar 21 10:30 PM
Balava — Mar 21 10:30 PM – Mar 22 11:10 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  06:05 PM – 07:35 PM
Yamaganda Kalam -  01:34 PM – 03:04 PM
Gulika Kalam -  04:35 PM – 06:05 PM
Dur Muhurat -  05:59 PM – 06:47 PM
Varjyam -  18:01 PM – 19:45 PM

Auspicious Times

Abhijit Muhurat —  01:10 PM – 01:58 PM
Amrit Kalam —  Mar 22, 00:21 – 02:06
Brahma Muhurat —  05:57 AM – 06:45 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment