NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Tuesday, March 23, 2021

23rd March 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 07:30 AM
Suryastamam :- 07:37 PM
......................................................................................

Sharvari Samvatsaram

Uttara Aayanam

Shishira Rutu

Phalguna Masam

Shukla Paksham

Tithi
Dasami —  Mar 22 11:37 PM – Mar 23 11:53 PM
Ekadasi —  Mar 23 11:53 PM – Mar 24 11:17 PM

Bhouma Vasara 

Nakshatram 
Punarvasu —  Mar 22 10:58 AM – Mar 23 12:15 PM
Pushya —  Mar 23 12:15 PM – Mar 24 12:42 PM

Yoga
Atiganda —  Mar 23 02:08 AM – Mar 24 01:11 AM

Karanams
Taitila — Mar 22 11:37 PM – Mar 23 11:52 AM
Garija — Mar 23 11:52 AM – Mar 23 11:53 PM
Vanija — Mar 23 11:53 PM – Mar 24 11:42 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  04:35 PM – 06:06 PM
Yamaganda Kalam -  10:32 AM – 12:03 PM
Gulika Kalam -  01:33 PM – 03:04 PM
Dur Muhurat 
09:55 AM – 10:44 AM
12:22 AM – 01:09 AM
Varjyam -  20:24 PM – 22:02 PM

Auspicious Times

Abhijit Muhurat —  01:09 PM – 01:58 PM
Amrit Kalam —  Mar 23, 09:43 – 11:24
Brahma Muhurat —  05:54 AM – 06:42 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment