NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Saturday, March 27, 2021

27th March 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 07:25 AM
Suryastamam :- 07:40 PM
......................................................................................

Sharvari Samvatsaram

Uttara Aayanam

Shishira Rutu

Phalguna Masam

Shukla Paksham

Tithi
Chathurdasi — Mar 26 07:41 PM – Mar 27 04:57 PM
Pournami — Mar 27 04:57 PM – Mar 28 01:48 PM

Bhanu Vasara 

Nakshatram 
Purva Phalguni — Mar 26 11:09 AM – Mar 27 09:22 AM
Uttara Phalguni — Mar 27 09:22 AM – Mar 28 07:05 AM

Yoga
Ganda — Mar 26 06:23 PM – Mar 27 03:01 PM
Vridhi — Mar 27 03:01 PM – Mar 28 11:19 AM

Karanams
Vanija — Mar 27 06:23 AM – Mar 27 04:57 PM
Vishti — Mar 27 04:57 PM – Mar 28 03:25 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  10:29 AM – 12:00 PM
Yamaganda Kalam -  03:04 PM – 04:36 PM
Gulika kalam -  07:25 AM – 08:57 AM
Dur Muhurat -  09:03 AM – 09:52 AM
Varjyam -  15:53 PM – 17:20 PM

Auspicious Times

Abhijit Muhurat —  01:08 PM – 01:57 PM
Amrit Kalam —  Mar 28, 00:33 – 02:00
Brahma Muhurat —  05:49 AM – 06:37 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================
Importance of this day

Holika Dahanam 


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment