NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Tuesday, March 30, 2021

30th March 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 07:21 AM
Suryastamam :- 07:42 PM
......................................................................................

Sharvari Samvatsaram

Uttara Aayanam

Shishira Rutu

Phalguna Masam

Krishna Paksham

Tithi
Thadiya — Mar 30 06:57 AM – Mar 31 03:36 AM

Bhouma Vasara 

Nakshatram 
Swati — Mar 30 01:52 AM – Mar 30 11:15 PM
Vishaka — Mar 30 11:15 PM – Mar 31 08:52 PM

Yoga
Harshana —  Mar 30 03:24 AM – Mar 30 11:28 PM
Vajra —  Mar 30 11:28 PM – Mar 31 07:44 PM

Karanams
Vanija —  Mar 30 06:57 AM – Mar 30 05:15 PM
Vishti —  Mar 30 05:15 PM – Mar 31 03:36 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  04:37 PM – 06:09 PM
Yamaganda Kalam -  10:26 AM – 11:59 AM
Gulika Kalam -  01:31 PM – 03:04 PM
Dur Muhurat -  
09:49 AM – 10:38 AM
12:21 AM – 01:07 AM
Varjyam -  04:17 AM – 05:43 AM

Auspicious Times

Abhijit Muhurat —  01:07 PM – 01:56 PM
Amrit Kalam —  Mar 30, 15:24 – 16:49
Brahma Muhurat —  05:45 AM – 06:33 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================
Importance of this day

Revati Karte


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment