NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Wednesday, March 31, 2021

31st March 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 07:20 AM
Suryastamam :- 07:42 PM
......................................................................................

Sharvari Samvatsaram

Uttara Aayanam

Shishira Rutu

Phalguna Masam

Krishna Paksham

Tithi
Chavithi —  Mar 31 03:36 AM – Apr 01 12:30 AM
Panchami —  Apr 01 12:30 AM – Apr 01 09:45 PM

Sowmya Vasara 

Nakshatram 
Vishaka —  Mar 30 11:15 PM – Mar 31 08:52 PM
Anuradha —  Mar 31 08:52 PM – Apr 01 06:49 PM

Yoga
Vajra — Mar 30 11:28 PM – Mar 31 07:44 PM
Siddhi — Mar 31 07:44 PM – Apr 01 04:16 PM

Karanams
Bava — Mar 31 03:36 AM – Mar 31 02:00 PM
Balava — Mar 31 02:00 PM – Apr 01 12:30 AM
Kaulava — Apr 01 12:30 AM – Apr 01 11:04 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  01:31 PM – 03:04 PM
Yamaganda Kalam -  08:52 AM – 10:25 AM
Gulika Kalam -  11:58 AM – 01:31 PM
Dur Muhurat -  01:06 PM – 01:56 PM
Varjyam -  00:32 AM – 02:00 AM

Auspicious Times

Abhijit Muhurat —  Nil
Amrit Kalam —  Mar 31, 12:56 – 14:22
Brahma Muhurat —  05:43 AM – 06:31 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================
Importance of this day

Balachandra Sankasta Hara Charurthi 


Ganapati Name Of This Chaturthi :-  Balachandra 

Chaturthi Tithi Begins - 03:36 AM on Mar 31, 2021
Chaturthi Tithi Ends - 12:30 AM on Apr 01, 2021



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment