NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Wednesday, March 3, 2021

3rd March 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 06:56 AM
Suryastamam :- 06:22 PM
......................................................................................

Sharvari Samvatsaram

Uttara Aayanam

Shishira Rutu

Magha Masam

Krishna Paksham

Tithi
Panchami — Mar 02 03:29 PM – Mar 03 12:52 PM
Shashti — Mar 03 12:52 PM – Mar 04 10:29 AM

Sowmya Vasara 

Nakshatram 
Swati — Mar 02 03:59 PM – Mar 03 02:06 PM
Vishaka — Mar 03 02:06 PM – Mar 04 12:27 PM

Yoga
Dhruva — Mar 02 06:28 PM – Mar 03 03:10 PM
Vyaghata — Mar 03 03:10 PM – Mar 04 12:04 PM

Karanams
Taitila — Mar 03 02:09 AM – Mar 03 12:52 PM
Garija — Mar 03 12:52 PM – Mar 03 11:38 PM
Vanija — Mar 03 11:38 PM – Mar 04 10:29 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  12:39 PM – 02:05 PM
Yamaganda Kalam -  08:21 AM – 09:47 AM
Gulika Kalam -  11:13 AM – 12:39 PM
Dur Muhurat -  12:16 PM – 01:02 PM
Varjyam -  19:19 PM – 20:48 PM

Auspicious Times

Abhijit Muhurat —  Nil
Amrit Kalam —  Mar 4, 04:15 – 05:44
Brahma Muhurat —  05:20 AM – 06:07 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================

Importance of this day

Purvabhadra Karte 

NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment