NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Sunday, March 7, 2021

7th March 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                         Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 06:51 AM
Suryastamam :- 06:25 PM
......................................................................................
Sharvari Samvatsaram

Uttara Aayanam

Shishira Rutu

Magha Masam

Krishna Paksham

Tithi
Dasami — Mar 07 05:17 AM – Mar 08 04:14 AM

Bhanu Vasara 

Nakshatram 
Moola — Mar 06 10:08 AM – Mar 07 09:29 AM
Purva Ashadha — Mar 07 09:29 AM – Mar 08 09:10 AM

Yoga
Vyatipata —  Mar 07 04:21 AM – Mar 08 02:20 AM

Karanams
Vanija — Mar 07 05:17 AM – Mar 07 04:43 PM
Vishti — Mar 07 04:43 PM – Mar 08 04:14 AM
......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  04:58 PM – 06:25 PM
Yamaganda Kalam -  12:38 PM – 02:05 PM
Gulika Kalam -  03:31 PM – 04:58 PM
Dur Muhurat -  04:52 PM – 05:39 PM
Varjyam -  18:57 PM – 20:32 PM

Auspicious Times

Abhijit Muhurat —  12:15 PM – 01:01 PM
Amrit Kalam —  Mar 8, 04:25 – 06:00
Brahma Muhurat —  05:15 AM – 06:03 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment