NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Monday, April 12, 2021

12th April 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 07:04 AM
Suryastamam :- 07:51 PM
......................................................................................

Plava Samvatsaram

Uttara Aayanam

Vasanta Rutu

Chitra Masam

Shukla Paksham

Tithi
Padyami — Apr 11 09:30 PM – Apr 12 11:47 PM
Vidiya — Apr 12 11:47 PM – Apr 14 02:18 AM

Indu Vasara 

Nakshatram 
Ashwini — Apr 12 12:59 AM – Apr 13 03:49 AM

Yoga
Vishkambha —  Apr 12 03:57 AM – Apr 13 04:46 AM

Karanams
Kimstughna — Apr 11 09:30 PM – Apr 12 10:36 AM
Bava — Apr 12 10:36 AM – Apr 12 11:47 PM
Balava — Apr 12 11:47 PM – Apr 13 01:01 PM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  08:40 AM – 10:16 AM
Yamaganda Kalam -  11:52 AM – 01:28 PM
Gulika Kalam -  03:03 PM – 04:39 PM
Dur Muhurat -  
01:53 PM – 02:44 PM
04:26 PM – 05:17 PM
Varjyam -  23:20 PM – 01:07 AM

Auspicious Times

Abhijit Muhurat —  01:02 PM – 01:53 PM
Amrit Kalam —  Apr 12, 19:45 – 21:33
Brahma Muhurat —  05:28 AM – 06:16 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================
Importance of this day

UGADI 


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment