NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Tuesday, April 13, 2021

13th April 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                   Om Dram Dattatreyaya Namaha 

Importence of this day:- SOLAR NEW YEAR/ MESHA SANKRATHI

......................................................................................
 Suroydayam :- 07:03 AM
Suryastamam :- 07:52 PM
......................................................................................

Plava Samvatsaram

Uttara Aayanam

Vasanta Rutu

Chitra Masam

Shukla Paksham

Tithi
Vidiya — Apr 12 11:47 PM – Apr 14 02:18 AM

Bhouma Vasara 

Nakshatram 
Bharani —  Apr 13 03:49 AM – Apr 14 06:53 AM

Yoga
Prithi —  Apr 13 04:46 AM – Apr 14 05:45 AM

Karanams
Balava — Apr 12 11:47 PM – Apr 13 01:01 PM
Kaulava — Apr 13 01:01 PM – Apr 14 02:18 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  04:39 PM – 06:16 PM
Yamaganda Kalam -  10:15 AM – 11:51 AM
Gulika Kalam -  01:27 PM – 03:03 PM
Dur Muhurat -  
09:37 AM – 10:28 AM
12:20 AM – 01:04 AM
Varjyam -  14:38 PM – 16:26 PM

Auspicious Times

Abhijit Muhurat —  01:02 PM – 01:53 PM
Amrit Kalam —  Apr 14, 01:50 – 03:39
Brahma Muhurat —  05:27 AM – 06:15 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu...
Mangalam Mahath... 
========================================
Mesha Sankrathi 


SOLAR NEW YEAR/ MESHA SANKRATHI

Sankranthi Maha Punya Kalam - 02:09 PM to 06:28 PM
Duration - 04 Hours 19 Mins

Mesha Sankranti Phalam
Good for lower class and people involved in menial work
Commodities cost would be expensive
Brings excess suffering
People will suffer from cough and cold, conflict among nations and chances of famine due to lack of rains

Mesha Sankranthi Muhurtam

Sankranthi Karana: Kaulava
Sankranthi Day: Tuesday / मंगलवार
Sankranthi Moment: 04:18 PM, Apr 13
Sankranthi Ghati: 22 (Dinamana)
Sankranthi Moonsign: Mesha Mesha
Sankranthi Nakshatra: Bharani (Ugra Sangyaka) 



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment