NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Tuesday, April 20, 2021

20th April 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :-  06:55 AM
Suryastamam :- 07:56 PM
......................................................................................

Plava Samvatsaram

Uttara Aayanam

Vasanta Rutu

Chitra Masam

Shukla Paksham

Tithi
  1. Ashtami  - Apr 19 01:31 PM – Apr 20 02:13 PM
  2. Navami - Apr 20 02:13 PM – Apr 21 02:05 PM

Bhouma Vasara 

Nakshatram 
  1. Pushya - Apr 19 08:23 PM – Apr 20 09:29 PM
  2. Ashlesha - Apr 20 09:29 PM – Apr 21 09:45 PM

Yoga
  1. Dhrithi - Apr 19 09:36 AM – Apr 20 09:13 AM
  2. Soola - Apr 20 09:13 AM – Apr 21 08:12 AM

Karanams
  1. Bava - Apr 20 01:58 AM – Apr 20 02:13 PM
  2. Balava - Apr 20 02:13 PM – Apr 21 02:16 AM
  3. Kaulava - Apr 21 02:16 AM – Apr 21 02:05 PM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times
  1. Rahu - 4:41 PM – 6:19 PM
  2. Yamaganda - 10:10 AM – 11:48 AM
  3. Gulika - 1:26 PM – 3:04 PM
  4. Dur Muhurat - 09:31 AM – 10:23 AM, 12:19 AM – 01:03 AM
  5. Varjyam - 10:25 AM – 12:03 PM

Auspicious Times
  1. Abhijit Muhurat - 12:59 PM – 01:52 PM
  2. Amrit Kaal - 02:47 PM – 04:27 PM
  3. Brahma Muhuratham - 05:19 AM – 06:07 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com

No comments:

Post a Comment