NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Saturday, April 24, 2021

24th April 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 06:50 AM
Suryastamam :- 07:59 PM
......................................................................................

Plava Samvatsaram

Uttara Aayanam

Vasanta Rutu

Chitra Masam

Shukla Paksham

Tithi
Dwadasi   - Apr 23 11:17 AM – Apr 24 08:47 AM
Thrayodasi [Tithi Kshaya]  - Apr 24 08:47 AM – Apr 25 05:43 AM
Chathurdasi   - Apr 25 05:43 AM – Apr 26 02:14 AM

Sthira Vasara 

Nakshatram 
Uttara Phalguni - Apr 23 07:52 PM – Apr 24 05:53 PM
Hasta - Apr 24 05:53 PM – Apr 25 03:24 PM

Yoga
Vyaghata - Apr 24 01:12 AM – Apr 24 09:44 PM
Harshana - Apr 24 09:44 PM – Apr 25 05:53 PM

Karanams
Balava - Apr 23 10:07 PM – Apr 24 08:47 AM
Kaulava - Apr 24 08:47 AM – Apr 24 07:19 PM
Taitila - Apr 24 07:19 PM – Apr 25 05:43 AM
Garija - Apr 25 05:43 AM – Apr 25 04:01 PM

......................................................................................
Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam -  10:08 AM - 11:46 AM
Yamaganda Kalam - 03:04 PM - 04:42 PM
Gulika Kalam - 06:51 AM - 08:29 AM
Dur Muhurat -  08:36 AM - 12:45 PM
Varjyam -  01:25 AM – 02:51 AM

Auspicious Times

Abhijit Muhuratam - 12:58 PM – 01:51 PM
Amrit Kalam - 11:17 AM – 12:45 PM
Brahma Muhuratham - 05:14 AM – 06:02 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================




NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com

No comments:

Post a Comment