NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Monday, April 26, 2021

26th April 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 06:48  AM
Suryastamam :- 08:01  PM
......................................................................................

Plava Samvatsaram

Uttara Aayanam

Vasanta Rutu

Chitra Masam

Shukla Paksham

Tithi
Pournami   - Apr 26 02:14 AM – Apr 26 10:31 PM
Padyami   - Apr 26 10:31 PM – Apr 27 06:44 PM

INDU Vasara 

Nakshatram 
Chitra - Apr 25 03:25 PM – Apr 26 12:36 PM
Swati - Apr 26 12:36 PM – Apr 27 09:38 AM

Yoga
Vishti - Apr 26 02:14 AM – Apr 26 12:24 PM
Bava - Apr 26 12:24 PM – Apr 26 10:31 PM
Balava - Apr 26 10:31 PM – Apr 27 08:37 AM

Karanams
Vajra - Apr 25 05:53 PM – Apr 26 01:46 PM
Siddhi - Apr 26 01:46 PM – Apr 27 09:32 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam - 08:28 AM – 10:07 AM 
Yamaganda Kalam - 11:46 AM – 1:25 PM
Gulika Kalam - 03:04 PM – 04:43 PM 
Dur Muhurat - 
01:51 PM – 02:44 PM
04:29 PM – 05:22 PM 
Varjyam - 05:30 PM – 06:55 PM 

Auspicious Times

Abhijit Muhuratam - 12:58 PM – 01:51 PM 
Amrit Kalam - 
06:57 AM – 08:22 AM 
01:55 AM – 03:19 AM
Brahma Muhuratham - 05:12 AM – 06:00 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================

Importance of this day


Gajendra-Mokṣaḥ

According to Srimadbhgavatam lord Sri Mahavishnu swami came to earth and gave moksha to gajarara  on this day Paurṇamā tithi of Caitraḥ masam please chant/listen gajendra moksha stotram 

References
Bhagavatam


Śrī Hanūmat Jayantī
श्री हनूमत् जयन्ती is observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (sunrise (default)/puurvaviddha (default)).
Hanuman born from Kaikeyi part of Payasam taken by Vulture and eaten by Anjana Devi

Chaitra-Pūrṇimā
चैत्र-पूर्णिमा is observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (sunrise (default)/puurvaviddha (default)).

Daanam of Varaha Puranam 

Chitragupta-Vratam
चित्रगुप्त-व्रतम् is observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (sunrise (default)/puurvaviddha (default)).

Manvādiḥ (Rauchyaḥ [13])
मन्वादिः (रौच्यः [१३]) is observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (aparaahna/vyaapti).

References
Vaidyanātha-Dīkṣitīyam

Veṅkaṭāchale Vasantotsava-Samāpanam
वेङ्कटाचले वसन्तोत्सव-समापनम् is observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (moonrise/puurvaviddha (default)).

Vasantotsava is an annual festival conducted for three days (Trayodashi, Chaturdashi and Pournami in the month of Chaitra). During this period, Lord Sri Venkateshwara and His Consorts Sridevi and Bhudevi are taken out in a procession and brought to the Vasanta Mandapam for abhishekam. On the third day, idols of Sri Rama, Sita, Lakshmana, Anjaneya and Sri Krishna (with Rukmini and Satyabhama) are brought to Vasanta Mandapam in procession.




NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com

No comments:

Post a Comment