NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Tuesday, April 27, 2021

27th April 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 06:48  AM
Suryastamam :- 08:01  PM
......................................................................................

Plava Samvatsaram

Uttara Aayanam

Vasanta Rutu

Chitra Masam

Shukla Paksham

Tithi
Padyami   - Apr 26 10:31 PM – Apr 27 06:44 PM

BHOUMA Vasara 

Nakshatram 
Swati - Apr 26 12:36 PM – Apr 27 09:38 AM

Yoga
Balava - Apr 26 10:31 PM – Apr 27 08:37 AM

Karanams
Siddhi - Apr 26 01:46 PM – Apr 27 09:32 AM

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam - 08:28 AM – 10:07 AM 
Yamaganda Kalam - 11:46 AM – 1:25 PM
Gulika Kalam - 03:04 PM – 04:43 PM 
Dur Muhurat - 
01:51 PM – 02:44 PM
04:29 PM – 05:22 PM 
Varjyam - 05:30 PM – 06:55 PM 

Auspicious Times

Abhijit Muhuratam - 12:58 PM – 01:51 PM 
Amrit Kalam - 
06:57 AM – 08:22 AM 
01:55 AM – 03:19 AM
Brahma Muhuratham - 05:12 AM – 06:00 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com


No comments:

Post a Comment