NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Wednesday, April 28, 2021

28th April 2021 Panchangam

Vedic Mobile Calendar 

Sri Matre Namaha                                                                                    Om Dram Dattatreyaya Namaha 
......................................................................................
 Suroydayam :- 06:46 AM
Suryastamam :- 08:02 PM
......................................................................................

Plava Samvatsaram

Uttara Aayanam

Vasanta Rutu46

Chitra Masam

Krishna Paksham

Tithi
Vidiya - Apr 27 06:44 PM - Apr 28 03:04
Tadiya -  Apr 28 03:04 - Apr 29 11:40 AM

SOUMYA Vasara 

Nakshatram 
Anuradha - Apr 28 06:43 AM - Apr 29 03:59 AM

Yoga
Variyan - Apr 28 5:20 AM - Apr 29 01:18 AM

Karanams
Garija - Apr 28 04:53 AM - Apr 28 03:04 PM
Vanija - Apr 28 03:04 PM - Apr 29 01:19 AM 

......................................................................................

Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam - 01:25 PM to 03:05 PM
Gulikai Kalam - 11:44 AM to 01:25 AM
Yamaganda Kalam - 08:23 AM to 10:04 AM
Durmuhurtam - 12:58 PM to 01:52 AM
Varjyam - 10:16 AM to 11:41 AM

Auspicious Times

Abhijit Muhurat - Nil
Amrit Kaal - 06:46 PM – 08:11 PM
Brahma Muhuratham - 05:10 AM – 05:58 AM

======================================== 
Shubham bhuyath... 
Sarvejanaha Sukhinobhavantu... 
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath.. 
========================================

Importance of this day




NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated. 


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647 
panyampujas@gmail.com

No comments:

Post a Comment